0

Yoga Sutra 1.9

Yoga Sutra 1.9: शब्द ज्ञाना नुपाती वस्तु शून्यो विकल्प śabda jñānā ʻnupātī vastu-śūnyo vikalpaḥ   Thought that arises in the mind is imaginary.  शब्द śabda – word ज्ञान [...]

0

Yoga Sutra 1.8

Yoga Sutra 1.8   विपर्यय  मिथ्याज्ञान मत द्रूप प्रतिष्ठम्  viparyayo mithyā-jñānam atadrūpa pratiṣṭhaṁ (vip-ar-yai-yoh mit-yah gyan-am ah-tha-drupa prati-sh-tam)   Wrong [...]

0

Yoga Sutra 1.7

Yoga Sutra 1.7: प्रत्यक्षानुमानागमाः प्रमाणानि pratyakṣā ʻnumānā ʻgamāḥ pramāṇāni (prat-yak-sha nu-mān-ah gāma-ha prah-mān-ani)   Valid knowledge is direct perception (pratyaksha), [...]

0

Yoga Sutra 1.6

Yoga Sutra 1.6: प्रमाण विपर्यय विकल्प निद्रा स्मृतय     pramāna viparyaya vilkapa nidrā smṛtayaḥ (prah-man-ah vip-ar-yai-yah vi-kal-pah ni-drah smeer-tie-a-ha)   The Five [...]

0

Yoga Sutra 1.5

Yoga Sutra 1.5: वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टा   vṛttayaḥ pañchatayyaḥ kliṣṭa akliṣtāh (vṛit-tie-a-ha pancha-tie-a-ha klish-tah Ah-klish-tah)   There are five kinds of [...]

0

Yoga Sutra 1.4

Yoga Sutra 1.4: वृत्ति सरुप्य मितरत्र   vṛtti sārūpyam itaratra (vṛit-ti sah-roop-yam it-ar-ah-trah)   At times when restraint is not present, the Self identifies with the contents [...]

0

Yoga Sutra 1.3

Yoga Sutra 1.3:  तदा द्रष्टुः स्वरूपे अवस्थानम्    tadā draṣṭuḥ svarūpe ʻvasthānaṁ (tadah drasht-ah-hu swah-roo-pei vas-tha-nam)   “Then the impartial witness abides in its own [...]

0

Yoga Sutra 1.2

Yoga Sutra 1.2: योगश्चित्तवृत्तिनिरोधः   yogaś chitta vṛitti nirodhaḥ  (yow-gahs chit-tah vṛit-ti niroad-ah-ha)   “Yoga is the ceasing of the thoughts”   Yoga Sutra 1.2 defines [...]

page 1 of 2